English Translation
Homage to the Glorious Chakrasamvara
I bow to the glorious Saṃvara, the great hero, and to Vārāhī, the supreme Yoginī.
With my entire being, I honor the lord of the net of Yoginīs.
I venerate Ḍākinī, Lāmā, Khaṇḍarohā, and Rūpiṇī—divine feminine manifestations,
The four vessels of nectar, filled with enlightened mind.
Originating from Pullīra and Malaya is Saṃvara known as Khaṇḍakapāla,
The fierce hero embraced by Pracaṇḍā; I bow to him who dwells upon the head.
Emerging from Jālandhara is Saṃvara called Mahākaṅkāla,
The hero embraced by Caṇḍālī; I honor him residing at the crown.
Arisen from Oḍiyāna is Saṃvara named Kaṅkāla,
United with Prabhāvatī; I bow to him dwelling at the right ear.
In the heart of Arbuda Pīṭha resides the fearsome-fanged Saṃvara,
United with Mahānāsā; I honor him situated at the back.
Born from Godāvarī is Saṃvara known as Surāvīriṇa,
Embraced by Vīramatī; I bow to him at the left ear.
From Rāmeśvara arises the heroic Saṃvara called Amitābha,
Embraced by Kharvaroṣā; I honor the lord between the eyebrows.
Emerging from Devīkoṭa is the lord Saṃvara named Vajraprabhā,
United with Laṅkeśvarī; I bow to him dwelling at the eye's corner.
Arisen from Mārava is Saṃvara known as Vajradeha,
United with Drumacchāyā; I honor him residing at the shoulders.
Born in Kāmarūpa is the heroic Saṃvara called Aṅgulikā,
United with Airāvatī; I bow to him dwelling in the armpits.
Originating from the sacred Okāra place is Saṃvara named Vajrajaṭila,
The hero embraced by Bhairavā; I honor him born from the union of bodies.
From Triśakuni comes the lord Saṃvara called Mahāvīra,
United with Vāyuvegā; I bow to him residing at the navel.
Arisen in Kauśalā is Saṃvara known as Vajrahūṁkāra,
United with Surābhakṣī; I honor him at the tip of the nose.
Born in the Kaliṅga Pīṭha is Saṃvara named Suprabhā,
United with Śyāmādevī; I bow to him residing in the facial region.
Originating from Lampāka is Saṃvara called Vajraprabhā,
The hero embraced by Subhadrā; I honor him dwelling at the throat.
From the renowned Kāñcī Pīṭha comes Saṃvara called Mahābhairava,
United with Hayakarṇā; I bow to him residing in the heart's center.
Arisen from the Himalayas is the heroic Saṃvara named Virūpākṣa,
United with Khagānana; I honor him dwelling at the genital region.
Born in Pretapurī is Saṃvara known as Mahābala,
United with Cakravegā; I bow to him residing at the organ of generation.
Emerging from Guhadeśa is Saṃvara called Ratnavajra,
United with Khaṇḍarohā; I honor him residing at the center of the anus.
Born in the land of Saurāṣṭra is Saṃvara known as Hayagrīva,
The hero embraced by Śauṇḍinī; I bow to him residing in the middle of the thighs.
Originating from Suvarṇadvīpa is Saṃvara called Ākāśagarbha,
United with Cakravarmiṇī; I honor him dwelling in the middle of the calves.
Residing in the center of Nagara Pīṭha is Saṃvara known as Śrīheruka,
The hero embraced by Suvīrā; I bow to him at the fingertips.
Arisen from the land of Sindhu is Saṃvara called Padmanṛtya,
United with Mahābalā; I honor him residing on the tops of the feet.
Born in Marutī Pīṭha is Saṃvara known as Vairochana,
United with Cakravartinī; I bow to him residing at the center of the big toes.
Emerging from Kulatā is Saṃvara called Vajrasattva,
United with Mahāvīryā; I honor him dwelling in both knees.
At the eastern gate stands the heroic Saṃvara called Vajracaṇḍa,
The hero embraced by Kākāsyā; I bow to the leader of the gods.
Stationed at the northern gate is Saṃvara known as Vajrānala,
United with Ulūkāsyā; I honor the lord of the Yakṣas.
At the western gate resides Saṃvara called Vajroṣṇīṣa,
The hero embraced by Śvānāsyā; I bow to the lord of serpents.
Positioned at the southern gate is Saṃvara known as Vajrakuṇḍali,
United with Śūkarāsyā; I honor the lord of death.
Dwelling in the southeast direction is Saṃvara called Vajrayakṣa,
United with Yamadāḍhī; I bow to the leader of fire.
Residing in the southwest direction is Saṃvara known as Vajrakīla,
United with Yamadūtī; I honor the lord of Rākṣasas.
In the northwest direction is Saṃvara called Vajramahābala,
United with Yamadaṃṣṭrī; I bow to the lord of winds.
Situated in the northeast direction is Saṃvara known as Vajrabhīṣaṇa,
United with Yamamathanī; I honor the lord of spirits.
I bow to all these deities, well-established in every direction and quarter,
To the heroes and all the Vīreśvarīs, and to Heruka, the supreme lord.
I honor the pure deity whose essence is innate bliss, adorned with cosmic dance,
Dwelling amidst the Ḍākinīs' net, perceivable through personal realization.
Having praised this circle of deities, whatever goodness I have accumulated,
By that merit, may the world become devoted to Vajraḍāka.
Thus concludes the hymn of praise to the mandala of the thirty-six Saṃvara deities.
Sanskrit Transliteration
śrīcakrasaṃvarāya namaḥ
śrīsaṃvaraṃ mahāvīraṃ vārāhīṃ cāpi yoginīm
namāmi sarvabhāvena yoginījālanāyakam
ḍākinīṃ ca tathā lāmāṃ khaṇḍarohāṃ ca rūpiṇīm
caturo'mṛtabhāṇḍāṃśca bodhicittena pūritān
pullīramalayodbhūtaṃ khaṇḍakapālasaṃvaram
pracaṇḍāliṅgaṇaṃ vīraṃ namāmi śirasi sthitam
jālandharātsamutpannaṃ mahākaṃkālasaṃvaram
caṇḍālyāliṅgaṇaṃ vīraṃ śikhādeśe sthitaṃ name
oḍiyānātsamudbhūtaṃ kaṃkālanāma saṃvaram
prabhāvatīsamāpannaṃ savyakarṇasthitaṃ name
arbudapīṭhamadhyasthaṃ saṃvaraṃ vikaṭadaṃṣṭriṇam
mahānāsāsamāpannaṃ pṛṣṭhadeśe sthitaṃ name
godāvarīsamudbhūtaṃ surāvīriṇasaṃvaram
saṃpuṭaṃ vīramatyākhyā vāmakarṇasthitaṃ name
rāmeśvarodbhavaṃ vīraṃ amitābhākhyasaṃvaram
kharvarosaṃpuṭaṃ nāthaṃ bhruvormadhyasthitaṃ name
devīkoṭodbhavaṃ nāthaṃ vajraprabhākhyasaṃvaram
laṅkeśvarīsamāpannaṃ namāmi netrakoṇagam
māravākhyātsamutpannaṃ vajradehākhyasaṃvaram
drumacchāyāsamāpannaṃ namāmi skandhadeśagam
kāmarūpodbhavaṃ vīraṃ aṅgulikākhyasaṃvaram
airāvatīsamāpannaṃ namāmi kakṣadeśagam
okārasthānasaṃjātaṃ vajrajaṭilasaṃvaram
bhairavāliṅgaṇaṃ vīraṃ tanuyugodbhavaṃ name
triśakunyadbhavaṃ nāthaṃ mahāvīrākhyasaṃvaram
vāyuvegāsamāpannaṃ nābhideśasthitaṃ name
kauśalāyāṃ samudbhūtaṃ vajrahūkārasaṃvaram
surābhakṣīsamāpannaṃ namāmi nāsikāgrajam
kaliṅgapīṭhasaṃjātaṃ suprabhānāma saṃvaram
śyāmādevī samāpannaṃ namāmi mukhabhāgajam
lampākasthānasaṃbhūtaṃ vajraprabhākhyasaṃvaram
subhadrāliṅgaṇaṃ vīraṃ kaṇṭhadeśodbhavaṃ name
kāñcyākhyapīṭhasaṃjātaṃ mahābhairavasaṃvaram
hayakarṇāsamāpannaṃ namāmi hṛdimadhyagam
himālayodbhavaṃ vīraṃ virūpākṣākhyasaṃvaram
khagānanāsamāpannaṃ meḍhrasthānagataṃ name
pretapuryāṃ samudbhūtaṃ mahābalākhyasaṃvaram
cakravegāsamāpannaṃ liṅgasthānagataṃ name
guhadeśātsamudbhūtaṃ ratnavajrākhyasaṃvaram
khaṇḍarohāsamāpannaṃ namāmi gudamadhyagam
saurāṣṭradeśasaṃbhūtaṃ hayagrīvākhyasaṃvaram
śauṇḍinyāliṅgaṇaṃ vīraṃ namāmi urumadhyagam
suvarṇadvīpasaṃjātam ākāśagarbhasaṃvaram
cakravarmiṇīsamāpannaṃ jaṅghāmadhyagataṃ name
nagarapīṭhamadhyasthaṃ śrīherukākhyasaṃvaram
suvīrāliṅgaṇaṃ vīraṃ namāmyaṅgulivartinam
sindhudeśasamudbhūtaṃ padmanṛtyākhyasaṃvaram
mahābalāsamāpannaṃ pādapṛṣṭhagataṃ name
marutīpīṭhasaṃjātaṃ vairocanākhyasaṃvaram
cakravartinīsamāpannaṃ namāmyaṅguṣṭhamadhyagam
kulatāyāḥ samudbhūtaṃ vajrasattvākhyasaṃvaram
mahāvīryāsamāpannaṃ jānudvayagata name
pūrvadvāre sthitaṃ vīraṃ vajracaṇḍākhyasaṃvaram
kākāsyāliṅgaṇaṃ vīraṃ namāmi suranāyakam
uttaradvāramadhyasthaṃ vajrānalākhyasaṃvaram
ulūkāsyāsamāpannaṃ namāmi yakṣanāyakam
paścimadvāramadhyasthaṃ vajroṣṇīṣākhyasaṃvaram
śvānāsyāsampuṭaṃ vīraṃ namāmi pannagādhipam
dakṣiṇadvāramadhyasthaṃ vajrakuṇḍalisaṃvaram
śūkarāsyāsamāpannaṃ namāmi yamanāyakam
āgneyadigvimātrasthaṃ vajrayakṣākhyasaṃvaram
yamadāḍhīsamāpannaṃ namāmi vahnināyakam
nairṛtyadigvibhāṣasthaṃ vajrakīlākhyasaṃvaram
yamadūtīsamāpannaṃ namāmi rākṣasādhipam
vāyavyadigvibhāgasthaṃ vajramahābalāhvayam
yamadaṃṣṭrīsamāpannaṃ namāmi pavanādhipam
īśānadigvibhāgasthaṃ vajrabhīṣaṇasaṃvaram
yamamathanīsamāpannaṃ namāmi bhūtanāyakam
etāndevān namasyāmi digvidikṣu susaṃsthitān
vīrān vīreśvarīḥ sarvā herukaṃ parameśvaram
sahajānandātmakaṃ devaṃ viśuddhaṃ tāṇḍavānvitam
ḍākinījālamadhyasthaṃ pratyātmavedyagocaram
stutvedaṃ devatīcakraṃ yanmayopārjitaṃ śubham
tena puṇyena loko'stu vajraḍākaparāyaṇaḥ
śrī ṣaṭtriṃśatsaṃvaragaṇacakramaṇḍalastutiḥ samāptāḥ
Devanagari Script
श्रीचक्रसंवराय नमः
श्रीसंवरं महावीरं वाराहीं चापि योगिनीम्
नमामि सर्वभावेन योगिनीजालनायकम्
डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम्
चतुरोऽमृतभाण्डांश्च बोधिचित्तेन पूरितान्
पुल्लीरमलयोद्भूतं खण्डकपालसंवरम्
प्रचण्डालिङ्गणं वीरं नमामि शिरसि स्थितम्
जालन्धरात्समुत्पन्नं महाकंकालसंवरम्
चण्डाल्यालिङ्गणं वीरं शिखादेशे स्थितं नमे
ओडियानात्समुद्भूतं कंकालनाम संवरम्
प्रभावतीसमापन्नं सव्यकर्णस्थितं नमे
अर्बुदपीठमध्यस्थं संवरं विकटदंष्ट्रिणम्
महानासासमापन्नं पृष्ठदेशे स्थितं नमे
गोदावरीसमुद्भूतं सुरावीरिणसंवरम्
संपुटं वीरमत्याख्या वामकर्णस्थितं नमे
रामेश्वरोद्भवं वीरं अमिताभाख्यसंवरम्
खर्वरोसंपुटं नाथं भ्रुवोर्मध्यस्थितं नमे
देवीकोटोद्भवं नाथं वज्रप्रभाख्यसंवरम्
लङ्केश्वरीसमापन्नं नमामि नेत्रकोणगम्
मारवाख्यात्समुत्पन्नं वज्रदेहाख्यसंवरम्
द्रुमच्छायासमापन्नं नमामि स्कन्धदेशगम्
कामरूपोद्भवं वीरं अङ्गुलिकाख्यसंवरम्
ऐरावतीसमापन्नं नमामि कक्षदेशगम्
ओकारस्थानसंजातं वज्रजटिलसंवरम्
भैरवालिङ्गणं वीरं तनुयुगोद्भवं नमे
त्रिशकुन्यद्भवं नाथं महावीराख्यसंवरम्
वायुवेगासमापन्नं नाभिदेशस्थितं नमे
कौशलायां समुद्भूतं वज्रहूकारसंवरम्
सुराभक्षीसमापन्नं नमामि नासिकाग्रजम्
कलिङ्गपीठसंजातं सुप्रभानाम संवरम्
श्यामादेवी समापन्नं नमामि मुखभागजम्
लम्पाकस्थानसंभूतं वज्रप्रभाख्यसंवरम्
सुभद्रालिङ्गणं वीरं कण्ठदेशोद्भवं नमे
काञ्च्याख्यपीठसंजातं महाभैरवसंवरम्
हयकर्णासमापन्नं नमामि हृदिमध्यगम्
हिमालयोद्भवं वीरं विरूपाक्षाख्यसंवरम्
खगानानासमापन्नं मेढ्रस्थानगतं नमे
प्रेतपुर्यां समुद्भूतं महाबलाख्यसंवरम्
चक्रवेगासमापन्नं लिङ्गस्थानगतं नमे
गुहदेशात्समुद्भूतं रत्नवज्राख्यसंवरम्
खण्डरोहासमापन्नं नमामि गुदमध्यगम्
सौराष्ट्रदेशसंभूतं हयग्रीवाख्यसंवरम्
शौण्डिन्यालिङ्गणं वीरं नमामि उरुमध्यगम्
सुवर्णद्वीपसंजातम् आकाशगर्भसंवरम्
चक्रवर्मिणीसमापन्नं जङ्घामध्यगतं नमे
नगरपीठमध्यस्थं श्रीहेरुकाख्यसंवरम्
सुवीरालिङ्गणं वीरं नमाम्यङ्गुलिवर्तिनम्
सिन्धुदेशसमुद्भूतं पद्मनृत्याख्यसंवरम्
महाबलासमापन्नं पादपृष्ठगतं नमे
मरुतीपीठसंजातं वैरोचनाख्यसंवरम्
चक्रवर्तिनीसमापन्नं नमाम्यङ्गुष्ठमध्यगम्
कुलतायाः समुद्भूतं वज्रसत्त्वाख्यसंवरम्
महावीर्यासमापन्नं जानुद्वयगत नमे
पूर्वद्वारे स्थितं वीरं वज्रचण्डाख्यसंवरम्
काकास्यालिङ्गणं वीरं नमामि सुरनायकम्
उत्तरद्वारमध्यस्थं वज्रानलाख्यसंवरम्
उलूकास्यासमापन्नं नमामि यक्षनायकम्
पश्चिमद्वारमध्यस्थं वज्रोष्णीषाख्यसंवरम्
श्वानास्यासम्पुटं वीरं नमामि पन्नगाधिपम्
दक्षिणद्वारमध्यस्थं वज्रकुण्डलिसंवरम्
शूकरास्यासमापन्नं नमामि यमनायकम्
आग्नेयदिग्विमात्रस्थं वज्रयक्षाख्यसंवरम्
यमदाढीसमापन्नं नमामि वह्निनायकम्
नैरृत्यदिग्विभाषस्थं वज्रकीलाख्यसंवरम्
यमदूतीसमापन्नं नमामि राक्षसाधिपम्
वायव्यदिग्विभागस्थं वज्रमहाबलाह्वयम्
यमदंष्ट्रीसमापन्नं नमामि पवनाधिपम्
ईशानदिग्विभागस्थं वज्रभीषणसंवरम्
यममथनीसमापन्नं नमामि भूतनायकम्
एतान्देवान् नमस्यामि दिग्विदिक्षु सुसंस्थितान्
वीरान् वीरेश्वरीः सर्वा हेरुकं परमेश्वरम्
सहजानन्दात्मकं देवं विशुद्धं ताण्डवान्वितम्
डाकिनीजालमध्यस्थं प्रत्यात्मवेद्यगोचरम्
स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम्
तेन पुण्येन लोकोऽस्तु वज्रडाकपरायणः
श्री षट्त्रिंशत्संवरगणचक्रमण्डलस्तुतिः समाप्ताः